OHM ॐ AUM-SIVOHM
More then 11-Million Views
(Move to ...)
INDEX
Pusatakalaya-Library-Gujarati Book
Gita
Gyaneshvari Gita
Ramayan-Rahasya
Ram Charit Manas
Shrimad Bhagvat-Gujarati-As It Is-Index Page-શ્રીમદ ભાગવત મૂળ-રૂપે-અનુક્રમણિકા
Bhagvat Rahsya-Gujarati-ભાગવત રહસ્ય
Yog-Vaasishth
RajYog
Mahabharat
Contact
Hindi Section-Sivohm
Interesting Video
▼
Mar 31, 2025
Okha-Haran-Gujarati Book-ઓખાહરણ
›
This book is for Archive and online reading only-not downloadable
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-773
›
અધ્યાય-૧૧૧-ઉત્તર દિશાનું વર્ણન II गरुड उवाच II यस्मादुत्तार्यते पापाद्यस्मान्निः श्रेय्सोश्नुते I अस्मादुत्तारणबलादुत्तरेत्युच्यते द्विज...
Mar 30, 2025
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-772
›
અધ્યાય-૧૦૯-દક્ષિણ દિશાનું વર્ણન II गरुड उवाच II इयं विवस्वता पूर्व श्रोतेन विधिना किल I गुरवे दक्षिणा दत्ता दक्षिनेत्युच्यते च दिक् II १...
Mar 29, 2025
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-771
›
અધ્યાય-૧૦૭-ગાલવનો શોક II नारद उवाच II एवमुक्तस्तदा तेन विश्वामित्रेण धीमता I नास्ते न शेते नाहारं कुरुते गालवस्तदा II १ II નારદે કહ્યું-...
Mar 28, 2025
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-770
›
અધ્યાય-૧૦૬-ગાલવ ચરિત્ર-વિશ્વામિત્રની પરીક્ષા II जनमेजय उवाच II अनर्थे जातनिर्बन्धं परार्थे लोभमोहितं I अनार्यकेष्व भिरतं मरणे कृतनिश्चयम...
Mar 27, 2025
Mahabharat-Gujarati-As It Is-મહાભારત ગુજરાતી-મૂળરૂપે-769
›
અધ્યાય-૧૦૫-વિષ્ણુએ ગરુડનો ગર્વ ઉતાર્યો II कण्व उवाच II गरुडस्तत्र शुश्राव यथावृतं महाबलः I आयुःप्रदानं शक्रेण कृतं नागस्य भारत II १ II ક...
‹
›
Home
View web version